Prathamo'dhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

प्रथमोऽध्यायः

abhidharmadīpaḥ



vibhāṣāprabhāvṛttisahitaḥ|



prathamo'dhyāyaḥ|



prathamaḥ pādaḥ|



[1] yo duḥkhahetuvyupaśāntimārgaṃ pradarśayāmāsa narāmarebhyaḥ|

taṃ satpathajñaṃ praṇipatya buddhaṃ śāstraṃ kariṣyāmyabhidharmadīpam||



[2] sattvādyananyathābhāve vyaktābhāvaḥ prasajyate|

tadvikārādvikāritvaṃ prakṛtestadabhedataḥ||



[3] na karma svakatotsargāt jñavyaktātmakatā malāḥ|

prākpakṣe muktyabhāvaśca dvitīye'nye'pyupaplavāḥ||



[4] rūpaskandho hi netrādyā daśāyatanadhātavaḥ|

dharmasaṃjñe trayaskandhāḥ sā'vijñaptirdhruvatrayāḥ||



[5] manaḥsaṃjñakamanyo'pi saptavijñānadhātavaḥ|

āyadvāraṃ hyāyatanaṃ dhāturgotraṃ nirucyate||



[6] yogarūpyānukūlyāderdvādaśāyatanīṃ muniḥ|

buddhyādyekatvadhīhānyai dhātūṃścāṣṭādaśoktavān||



[7] ṣaṇṇāmanyo nyatantratvātkāraṇaṃ yaddhi tanmanaḥ|

rūpyarūpāśrayāstitvātpañcānāṃ rūpyudāhṛtaḥ||



[8] skandhāyatanadhātūnāṃ svātmanā saṃgrahaḥ smṛtaḥ|

svātmanā nityamaviyogāt samatvaṃ cittacaitasām||



[9] tadākhyā ye'nyasūtroktāsteṣāmeṣveva saṃgraham|

brūyācchāstranayābhijño buddhyāpekṣya svalakṣa[ṇam]||



[10] anyonyasaṃgraho jñeyaḥ skandhādīnāṃ yathāyatham|

nādhvasvapatanādibhyo nityānāṃ skandhasaṃgrahaḥ||



[11] dharmaskandhasahastrāṇāmaśīterapi saṃgrahaḥ|

jñeyo'vataraṇeṣveva taiḥ sanmārgāvatāraṇāt||



[12] dharmaskandhapramānaṃ (ṇaṃ) tu satyāderekaśaḥ kathā|

tatsatattvaṃ tu keṣāñcidvāṅnāmāpīṣyate paraiḥ||



[13] sattvaprajñaptyupādānaṃ maulaṃ ṣaḍdhātavo matāḥ|

proktāstadbhedato yasmādasminmāro(smimāno) nivartate||



'satkāyadṛṣṭipuṣṭatvāt'



[14] kliṣṭameva hi vijñānaṃ [draṣṭavyaṃ] janmaṇi (ni) śrayāt|

khadhātuḥ pṛthagākāśādrūpāyatanasaṃgrahāt|



[15] nabhaḥ khalu nabho dhātorāsanno hetureṣa tu|

bhūtānāṃ tāni tajjasya rūpasyaitattu cetasaḥ||



[16] pratyakṣavṛttiryattatprāgaprāptagrāhyato'pi yat|

tato'pi yaddavīyo'rthaṃ paṭiṣṭhamitarādapi||



abhidharmadīpe vimāṣāprabhāyāṃ vṛttau prathamā(mā) dhyāsya dvitīyaḥ pādaḥ||



prathamādhyāye



tṛtīyapādaḥ|



[17] sanidarśaṇa (na) ādyārthaḥ mūrttāḥ sapratighā daśa|

anyatra rūpaśabdābhyāṃ ta evāvyākṛtā matāḥ||



[18] śeṣāstridhā iha sarve'pi rūpadhātau caturdaśa|

rasagandhau savijñānau dhātū hitvā trayontimāḥ||



[19] sāsravāṇā (nā)stravā antyāstrayaḥ śeṣāstu sāsravāḥ|

sālambaprathamāḥ pañca sopacārāstrayastridhā||



[20] nirvikalpaguṇasvārthāḥ asmārādanirūpaṇāt|

manobhaumī smṛtiḥ pūrvo dvitīyo ghīrṇi(rni)rūpikā|



[21] vijñānapañcakaṃ kāmeṣvekena savikalpakam|

tasmādanyat tribhiḥ dhyāne prathame cāsamāhitam||



[22] dvābhyāmavyagraṃ ekena cakṣuḥśrotratvagāśraya[m]|

dvābhyāṃ taduparivyagraṃ ekenaiva samāhitam||



[23] ucchinnaśubhabījasya darśaṇaṃ(naṃ) savikalpakam|

kuśalaṃ nāsti vijñānamanyatra pratisandhitaḥ||



[24] kāmebhyo vītarāgasya bālasyāhānidharmiṇaḥ|

dvidhāpyakuśalaṃ nāsti kliṣṭaṃ cāryasya nottamam||



[25] nākliṣṭāvyākṛtaṃ kiñcidūrdhvabhūmivikalpakam|

kliṣṭaṃ vikalpakaṃ cāpi nāstyadhobhūmigocaram||



[26] tridheha dvayamāryasya rāgiṇaḥ saśubhasya ca|

na śubhaṃ nāpi ca kliṣṭaṃ dvitīyādiṣu darśakam||



[27] prayogādaṅgasānnidhyātsabhāgatvācca santateḥ|

prāgvijñānānubhūte'rthe cetasyutpadyate smṛtiḥ||



[28] etadviparyayāt māndyātkleśarogābhibhūtitaḥ|

jñātapūrveṣu vismṛtiḥ saṃprajāyate||



[29] dṛṣṭaṃ dvitricatuḥpañcaprakāreṇāpi cetasā|

smaryate sattadanyaiśca nānyo'nyaṃ vyoghadṛkkṣaye||



[30] vijñānānāṃ tu pañcānāṃ yadekenānubhūyate|

tatsmaryate'pi cānyena tena khalvitarairapi||



[31] dvyavyākṛtānubhūtaṃ yaccittaṃ dvādaśakādiha|

vyārūpyarūpaṇi(ni)vṛteḥ smaryate'ṣṭābhireva tat||



[32] rūpārūpyāptanivṛtaśubhābhyāṃ tu kramena(ṇa) yat|

kāmāptāvyākṛte hitvā smaryate daśakena tat||



[33] rūpe tvanivṛtākhyena dṛṣṭamavyākṛtena yat|

ārūpyāvyākṛte hitvā tadanyaiḥ smaryate punaḥ||



[34] ārūpyāvyākṛtajñātaṃ yaśceto navakena tat|

kāmāptāvyākṛte hitvā rūpāptānivṛtaṃ tathā||



[35] cittākhyāḥ sapta sālambā dharmākhyaḥ saṃprayuktakaḥ|

amūrtā dhvaninā sārdhamanupāttāḥ nava dvidhā||



[36] spṛśyaṃ dvidhā sadharmāṃśāḥ saha tā nava bhautikāḥ|

daśa sāvayavā mūrtāḥ ta eva daśa saṃcitāḥ||



[37] rūpagandharasasparśāścchetṛcchedyātmakā matāḥ|

dāhakāstolakāścaite dāhyāstolyāsta eva vā||



[38] pañca rūpīndriyātmāno vipākopacayātmakāḥ|

amūrttā naupacayikāḥ tridhā śeṣāḥ dhvanirdvidhā||



[39] cakṣustadupalabdhiśca pṛthagvā saha vā'pnuyāt|

dvādaśādhyātmikā jñeyāḥ bāhyāṣṣaḍviṣayātmakāḥ||



[40] trayo'ntyāstrividhāḥ śeṣā bhāvanāpathasaṃkṣayāḥ||

na rūpamasti dṛgdheyaṃ nākliṣṭaṃ nāvikalpakam||



[41] sabhāga eva dharmākhyaḥ śeṣāstūbhayathā smṛtāḥ||

sabhāgastatsabhāgatve svakriyābhāktu tulyate||



[42] cakṣuḥ sadharmadhātvaṃśaṃ navadhā dṛṣṭirūcyate|

pāñcavijñānakī prajñā na dṛṣṭiraṇi (ti) tīraṇāt||



[43] sameghāmegharātryahnordṛśyaṃ cakṣuryathekṣate|

kliṣṭākliṣṭadṛśau tadvacchaikṣāśaikṣe ca paśyataḥ||



abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau prathamasyādhyāyasya tṛtīyaḥ pādaḥ||



prathamādhyāye



caturthapādaḥ|



[44] cakṣuḥ paśyati vijñānaṃ vijānāti svagocaramṛ|

ālocanopalabdhitvādviśeṣaḥ sumahāṃstayoḥ||



[45] ekasya cakṣuṣaḥ kāryaṃ vijñānamathavā dvayoḥ|

aprāpyārthaṃ manaścakṣuḥ śrotraṃ ca trīṇyato'nyathā||



[46] aprāptagrāhiṇaḥ siddhā dūrāsannasamagrahāt|

pradīpādiprabhāvaścet na samaṃ tatsamudbhavāt||



[47] sarvagrahaprasaṃgaścennāyaskāntādidarśaṇā(nā)t|

sarvagatvādadoṣaścennāyogāttilatailavat||



[48] na hyū rdhvaṃ cakṣuṣaḥ kāyo na rūpaṃ nākṣijaṃ manaḥ|

vijñānasya tu netrārthastau ca kāyasya savaṃtaḥ||



[49] nopariṣṭācchru teḥ kāyo na śabdo na svakaṃ manaḥ|

vijñānasya tu nihrādastau ca kāyasya sarvataḥ||



[50] trayāṇāṃ(ṇāṃ) trīṇyapi svāṇi(na) tanorvijñānamapyadhaḥ|

manastvaniyataṃ yogivaiśvarūpyaṃ pradarśitam||



[51] sāsravānāsrāḥ skandhā ye tūpādānasaṃjñitāḥ|

sāsravā eva te jñeyāstatsācivyakriyādibhiḥ||



[52] adhvādyāḥ skandhaparyāyāḥ dharmādyā vastunaḥ sataḥ|

ye tu sāsravasaṃjñāste proktā duḥkhādināmabhiḥ||



[53] svātmyagocarakāryānāṃ(ṇā)mekatvādekadhātunā|

cakṣurādidvibhāve'pi dvyutpattiḥ karmatṛ(tri)tvaśāt||



[54] [asādhāraṇa]vaiśiṣṭyādaiśvaryādāntaraṅgaytaḥ|

satyapyaṇe (ne) kahetutve vijñānaṃ tairviśeṣyate||



[55] nityatvātkuśalatvācca nirvāṇaṃ dravyamañjasā|

sāradravyena tenaiko dharmākhyo dravyavānmataḥ||



[56] prathamaṃ nirmalaṃ cittamasābhāgyātkṣaṇaḥ smṛtaḥ|

tenādbhutakṣaṇenaite kṣaṇikāḥ paścimāstrayaḥ||



[57] ghrāṇaṃ jihvā ca kāyaśca tulyārthagrāhyadastrayam|

paścimasyāśrayo'tītaḥ pañcānāṃ taiḥ sahāpi ca||



[58] niśritya khalvanāgamyaṃ niśrayāṃścaturo'tha vā|

anāsravena (ṇa) mārgeṃṇa cakṣurdhāturnirudhyate||



[59] anāgamyaṃ tu niśritya gandhadhāturṇi(rni)rudhyate|

manodhāturaṇā(nā)gamyaṃ yadi vā saptaniśrayāt||



[60] anāgamyaṃ tathaivādyaṃ cakṣurvijñānasaṃjñakaḥ|

dharmadhātorvicitratvādyathāyogaṃ vinirdiśet||



[61] cakṣurdhātuṃ hi rūpāptaṃ parijānan pṛthagjanaḥ|

kṛtsnādrūpamayāddhātorvairāgyamadhigacchati||



[62] tasmādanuśayāndhātorekartriśajjahāti ca|

paryādatte na kiñcittu saṃyojanamasau tadā||



[63] rūpavairāgyamāpnoti jahātyanuśayatrayam|

tadā saṃyojanaṃ tvāryaḥ paryādatte na kiñcanā||



[64] cakṣurvijñānadhātuṃ tu parijānaṃstameva ca|

parijānātyavaśyaṃ ca brahmalokādvirajyate||



[65] na tu saṃyojanaṃ kiñcitparyādatte tadā hyasau|

gandhadhātuṃ rasākhyaṃ ca parijānan pṛthagjanaḥ||



[66] kāmavairāgyamāpnoti dhruvaṃ hyanuśayānapi|

tadā jahāti ṣaṭtriṃśadvartisaṃyojanatrayam||



[67] āryastu kāmavairāgyaṃ karotyanuśayānapi|

caturaḥ parijānāti paryādatte'pi ca trayam||



[68] parijānanmanodhātumārūpyebhyo virajyate|

jahātyanuśayāṃstrīṃśca paryādatte trayaṃ tathā||



[69] parijānankhalu prītiṃ tāmeva prajahātyasau|

ābhāsvarācca vairāgyaṃ yāti hanti tu nāsravān||



[70] parijānansukhaṃ yogī prajahāti tadeha ca|

śubhakṛtsnācca vairāgyaṃ yāti kleśānna hanti tu||



[71] dvivijñeyāḥ guṇāḥ pañca hetuḥ sarve kṣarākṣarāḥ|

anyatra dharmadhātvarthā(dhī)cchaḍbāhyā nendriyātmakāḥ||



abhidharmadīpe vibhāṣā [prabhāyāṃ vṛttau prathamo'dhyāyaḥ|]